Declension table of ?ghoṣantī

Deva

FeminineSingularDualPlural
Nominativeghoṣantī ghoṣantyau ghoṣantyaḥ
Vocativeghoṣanti ghoṣantyau ghoṣantyaḥ
Accusativeghoṣantīm ghoṣantyau ghoṣantīḥ
Instrumentalghoṣantyā ghoṣantībhyām ghoṣantībhiḥ
Dativeghoṣantyai ghoṣantībhyām ghoṣantībhyaḥ
Ablativeghoṣantyāḥ ghoṣantībhyām ghoṣantībhyaḥ
Genitiveghoṣantyāḥ ghoṣantyoḥ ghoṣantīnām
Locativeghoṣantyām ghoṣantyoḥ ghoṣantīṣu

Compound ghoṣanti - ghoṣantī -

Adverb -ghoṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria