Declension table of ?ghoṣakoṭi

Deva

FeminineSingularDualPlural
Nominativeghoṣakoṭiḥ ghoṣakoṭī ghoṣakoṭayaḥ
Vocativeghoṣakoṭe ghoṣakoṭī ghoṣakoṭayaḥ
Accusativeghoṣakoṭim ghoṣakoṭī ghoṣakoṭīḥ
Instrumentalghoṣakoṭyā ghoṣakoṭibhyām ghoṣakoṭibhiḥ
Dativeghoṣakoṭyai ghoṣakoṭaye ghoṣakoṭibhyām ghoṣakoṭibhyaḥ
Ablativeghoṣakoṭyāḥ ghoṣakoṭeḥ ghoṣakoṭibhyām ghoṣakoṭibhyaḥ
Genitiveghoṣakoṭyāḥ ghoṣakoṭeḥ ghoṣakoṭyoḥ ghoṣakoṭīnām
Locativeghoṣakoṭyām ghoṣakoṭau ghoṣakoṭyoḥ ghoṣakoṭiṣu

Compound ghoṣakoṭi -

Adverb -ghoṣakoṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria