Declension table of ?ghoṣabuddha

Deva

MasculineSingularDualPlural
Nominativeghoṣabuddhaḥ ghoṣabuddhau ghoṣabuddhāḥ
Vocativeghoṣabuddha ghoṣabuddhau ghoṣabuddhāḥ
Accusativeghoṣabuddham ghoṣabuddhau ghoṣabuddhān
Instrumentalghoṣabuddhena ghoṣabuddhābhyām ghoṣabuddhaiḥ ghoṣabuddhebhiḥ
Dativeghoṣabuddhāya ghoṣabuddhābhyām ghoṣabuddhebhyaḥ
Ablativeghoṣabuddhāt ghoṣabuddhābhyām ghoṣabuddhebhyaḥ
Genitiveghoṣabuddhasya ghoṣabuddhayoḥ ghoṣabuddhānām
Locativeghoṣabuddhe ghoṣabuddhayoḥ ghoṣabuddheṣu

Compound ghoṣabuddha -

Adverb -ghoṣabuddham -ghoṣabuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria