Declension table of ghoṣaṇasthāna

Deva

NeuterSingularDualPlural
Nominativeghoṣaṇasthānam ghoṣaṇasthāne ghoṣaṇasthānāni
Vocativeghoṣaṇasthāna ghoṣaṇasthāne ghoṣaṇasthānāni
Accusativeghoṣaṇasthānam ghoṣaṇasthāne ghoṣaṇasthānāni
Instrumentalghoṣaṇasthānena ghoṣaṇasthānābhyām ghoṣaṇasthānaiḥ
Dativeghoṣaṇasthānāya ghoṣaṇasthānābhyām ghoṣaṇasthānebhyaḥ
Ablativeghoṣaṇasthānāt ghoṣaṇasthānābhyām ghoṣaṇasthānebhyaḥ
Genitiveghoṣaṇasthānasya ghoṣaṇasthānayoḥ ghoṣaṇasthānānām
Locativeghoṣaṇasthāne ghoṣaṇasthānayoḥ ghoṣaṇasthāneṣu

Compound ghoṣaṇasthāna -

Adverb -ghoṣaṇasthānam -ghoṣaṇasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria