Declension table of ghoṣaṇa

Deva

NeuterSingularDualPlural
Nominativeghoṣaṇam ghoṣaṇe ghoṣaṇāni
Vocativeghoṣaṇa ghoṣaṇe ghoṣaṇāni
Accusativeghoṣaṇam ghoṣaṇe ghoṣaṇāni
Instrumentalghoṣaṇena ghoṣaṇābhyām ghoṣaṇaiḥ
Dativeghoṣaṇāya ghoṣaṇābhyām ghoṣaṇebhyaḥ
Ablativeghoṣaṇāt ghoṣaṇābhyām ghoṣaṇebhyaḥ
Genitiveghoṣaṇasya ghoṣaṇayoḥ ghoṣaṇānām
Locativeghoṣaṇe ghoṣaṇayoḥ ghoṣaṇeṣu

Compound ghoṣaṇa -

Adverb -ghoṣaṇam -ghoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria