Declension table of ?ghoṇitavyā

Deva

FeminineSingularDualPlural
Nominativeghoṇitavyā ghoṇitavye ghoṇitavyāḥ
Vocativeghoṇitavye ghoṇitavye ghoṇitavyāḥ
Accusativeghoṇitavyām ghoṇitavye ghoṇitavyāḥ
Instrumentalghoṇitavyayā ghoṇitavyābhyām ghoṇitavyābhiḥ
Dativeghoṇitavyāyai ghoṇitavyābhyām ghoṇitavyābhyaḥ
Ablativeghoṇitavyāyāḥ ghoṇitavyābhyām ghoṇitavyābhyaḥ
Genitiveghoṇitavyāyāḥ ghoṇitavyayoḥ ghoṇitavyānām
Locativeghoṇitavyāyām ghoṇitavyayoḥ ghoṇitavyāsu

Adverb -ghoṇitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria