Declension table of ghoṇitavya

Deva

MasculineSingularDualPlural
Nominativeghoṇitavyaḥ ghoṇitavyau ghoṇitavyāḥ
Vocativeghoṇitavya ghoṇitavyau ghoṇitavyāḥ
Accusativeghoṇitavyam ghoṇitavyau ghoṇitavyān
Instrumentalghoṇitavyena ghoṇitavyābhyām ghoṇitavyaiḥ
Dativeghoṇitavyāya ghoṇitavyābhyām ghoṇitavyebhyaḥ
Ablativeghoṇitavyāt ghoṇitavyābhyām ghoṇitavyebhyaḥ
Genitiveghoṇitavyasya ghoṇitavyayoḥ ghoṇitavyānām
Locativeghoṇitavye ghoṇitavyayoḥ ghoṇitavyeṣu

Compound ghoṇitavya -

Adverb -ghoṇitavyam -ghoṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria