Declension table of ?ghoṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativeghoṇiṣyantī ghoṇiṣyantyau ghoṇiṣyantyaḥ
Vocativeghoṇiṣyanti ghoṇiṣyantyau ghoṇiṣyantyaḥ
Accusativeghoṇiṣyantīm ghoṇiṣyantyau ghoṇiṣyantīḥ
Instrumentalghoṇiṣyantyā ghoṇiṣyantībhyām ghoṇiṣyantībhiḥ
Dativeghoṇiṣyantyai ghoṇiṣyantībhyām ghoṇiṣyantībhyaḥ
Ablativeghoṇiṣyantyāḥ ghoṇiṣyantībhyām ghoṇiṣyantībhyaḥ
Genitiveghoṇiṣyantyāḥ ghoṇiṣyantyoḥ ghoṇiṣyantīnām
Locativeghoṇiṣyantyām ghoṇiṣyantyoḥ ghoṇiṣyantīṣu

Compound ghoṇiṣyanti - ghoṇiṣyantī -

Adverb -ghoṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria