Declension table of ?ghoḍitavyā

Deva

FeminineSingularDualPlural
Nominativeghoḍitavyā ghoḍitavye ghoḍitavyāḥ
Vocativeghoḍitavye ghoḍitavye ghoḍitavyāḥ
Accusativeghoḍitavyām ghoḍitavye ghoḍitavyāḥ
Instrumentalghoḍitavyayā ghoḍitavyābhyām ghoḍitavyābhiḥ
Dativeghoḍitavyāyai ghoḍitavyābhyām ghoḍitavyābhyaḥ
Ablativeghoḍitavyāyāḥ ghoḍitavyābhyām ghoḍitavyābhyaḥ
Genitiveghoḍitavyāyāḥ ghoḍitavyayoḥ ghoḍitavyānām
Locativeghoḍitavyāyām ghoḍitavyayoḥ ghoḍitavyāsu

Adverb -ghoḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria