Declension table of ?ghoḍitavya

Deva

NeuterSingularDualPlural
Nominativeghoḍitavyam ghoḍitavye ghoḍitavyāni
Vocativeghoḍitavya ghoḍitavye ghoḍitavyāni
Accusativeghoḍitavyam ghoḍitavye ghoḍitavyāni
Instrumentalghoḍitavyena ghoḍitavyābhyām ghoḍitavyaiḥ
Dativeghoḍitavyāya ghoḍitavyābhyām ghoḍitavyebhyaḥ
Ablativeghoḍitavyāt ghoḍitavyābhyām ghoḍitavyebhyaḥ
Genitiveghoḍitavyasya ghoḍitavyayoḥ ghoḍitavyānām
Locativeghoḍitavye ghoḍitavyayoḥ ghoḍitavyeṣu

Compound ghoḍitavya -

Adverb -ghoḍitavyam -ghoḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria