Declension table of ?ghoḍitavya

Deva

MasculineSingularDualPlural
Nominativeghoḍitavyaḥ ghoḍitavyau ghoḍitavyāḥ
Vocativeghoḍitavya ghoḍitavyau ghoḍitavyāḥ
Accusativeghoḍitavyam ghoḍitavyau ghoḍitavyān
Instrumentalghoḍitavyena ghoḍitavyābhyām ghoḍitavyaiḥ ghoḍitavyebhiḥ
Dativeghoḍitavyāya ghoḍitavyābhyām ghoḍitavyebhyaḥ
Ablativeghoḍitavyāt ghoḍitavyābhyām ghoḍitavyebhyaḥ
Genitiveghoḍitavyasya ghoḍitavyayoḥ ghoḍitavyānām
Locativeghoḍitavye ghoḍitavyayoḥ ghoḍitavyeṣu

Compound ghoḍitavya -

Adverb -ghoḍitavyam -ghoḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria