Declension table of ?ghoḍiṣyat

Deva

MasculineSingularDualPlural
Nominativeghoḍiṣyan ghoḍiṣyantau ghoḍiṣyantaḥ
Vocativeghoḍiṣyan ghoḍiṣyantau ghoḍiṣyantaḥ
Accusativeghoḍiṣyantam ghoḍiṣyantau ghoḍiṣyataḥ
Instrumentalghoḍiṣyatā ghoḍiṣyadbhyām ghoḍiṣyadbhiḥ
Dativeghoḍiṣyate ghoḍiṣyadbhyām ghoḍiṣyadbhyaḥ
Ablativeghoḍiṣyataḥ ghoḍiṣyadbhyām ghoḍiṣyadbhyaḥ
Genitiveghoḍiṣyataḥ ghoḍiṣyatoḥ ghoḍiṣyatām
Locativeghoḍiṣyati ghoḍiṣyatoḥ ghoḍiṣyatsu

Compound ghoḍiṣyat -

Adverb -ghoḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria