Declension table of ?ghoḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeghoḍiṣyamāṇam ghoḍiṣyamāṇe ghoḍiṣyamāṇāni
Vocativeghoḍiṣyamāṇa ghoḍiṣyamāṇe ghoḍiṣyamāṇāni
Accusativeghoḍiṣyamāṇam ghoḍiṣyamāṇe ghoḍiṣyamāṇāni
Instrumentalghoḍiṣyamāṇena ghoḍiṣyamāṇābhyām ghoḍiṣyamāṇaiḥ
Dativeghoḍiṣyamāṇāya ghoḍiṣyamāṇābhyām ghoḍiṣyamāṇebhyaḥ
Ablativeghoḍiṣyamāṇāt ghoḍiṣyamāṇābhyām ghoḍiṣyamāṇebhyaḥ
Genitiveghoḍiṣyamāṇasya ghoḍiṣyamāṇayoḥ ghoḍiṣyamāṇānām
Locativeghoḍiṣyamāṇe ghoḍiṣyamāṇayoḥ ghoḍiṣyamāṇeṣu

Compound ghoḍiṣyamāṇa -

Adverb -ghoḍiṣyamāṇam -ghoḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria