Declension table of ?ghoḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghoḍiṣyamāṇaḥ ghoḍiṣyamāṇau ghoḍiṣyamāṇāḥ
Vocativeghoḍiṣyamāṇa ghoḍiṣyamāṇau ghoḍiṣyamāṇāḥ
Accusativeghoḍiṣyamāṇam ghoḍiṣyamāṇau ghoḍiṣyamāṇān
Instrumentalghoḍiṣyamāṇena ghoḍiṣyamāṇābhyām ghoḍiṣyamāṇaiḥ ghoḍiṣyamāṇebhiḥ
Dativeghoḍiṣyamāṇāya ghoḍiṣyamāṇābhyām ghoḍiṣyamāṇebhyaḥ
Ablativeghoḍiṣyamāṇāt ghoḍiṣyamāṇābhyām ghoḍiṣyamāṇebhyaḥ
Genitiveghoḍiṣyamāṇasya ghoḍiṣyamāṇayoḥ ghoḍiṣyamāṇānām
Locativeghoḍiṣyamāṇe ghoḍiṣyamāṇayoḥ ghoḍiṣyamāṇeṣu

Compound ghoḍiṣyamāṇa -

Adverb -ghoḍiṣyamāṇam -ghoḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria