Declension table of ?ghiṇṇyamāna

Deva

MasculineSingularDualPlural
Nominativeghiṇṇyamānaḥ ghiṇṇyamānau ghiṇṇyamānāḥ
Vocativeghiṇṇyamāna ghiṇṇyamānau ghiṇṇyamānāḥ
Accusativeghiṇṇyamānam ghiṇṇyamānau ghiṇṇyamānān
Instrumentalghiṇṇyamānena ghiṇṇyamānābhyām ghiṇṇyamānaiḥ ghiṇṇyamānebhiḥ
Dativeghiṇṇyamānāya ghiṇṇyamānābhyām ghiṇṇyamānebhyaḥ
Ablativeghiṇṇyamānāt ghiṇṇyamānābhyām ghiṇṇyamānebhyaḥ
Genitiveghiṇṇyamānasya ghiṇṇyamānayoḥ ghiṇṇyamānānām
Locativeghiṇṇyamāne ghiṇṇyamānayoḥ ghiṇṇyamāneṣu

Compound ghiṇṇyamāna -

Adverb -ghiṇṇyamānam -ghiṇṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria