Declension table of ?ghiṇṇitavat

Deva

NeuterSingularDualPlural
Nominativeghiṇṇitavat ghiṇṇitavantī ghiṇṇitavatī ghiṇṇitavanti
Vocativeghiṇṇitavat ghiṇṇitavantī ghiṇṇitavatī ghiṇṇitavanti
Accusativeghiṇṇitavat ghiṇṇitavantī ghiṇṇitavatī ghiṇṇitavanti
Instrumentalghiṇṇitavatā ghiṇṇitavadbhyām ghiṇṇitavadbhiḥ
Dativeghiṇṇitavate ghiṇṇitavadbhyām ghiṇṇitavadbhyaḥ
Ablativeghiṇṇitavataḥ ghiṇṇitavadbhyām ghiṇṇitavadbhyaḥ
Genitiveghiṇṇitavataḥ ghiṇṇitavatoḥ ghiṇṇitavatām
Locativeghiṇṇitavati ghiṇṇitavatoḥ ghiṇṇitavatsu

Adverb -ghiṇṇitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria