Declension table of ?ghiṇṇantī

Deva

FeminineSingularDualPlural
Nominativeghiṇṇantī ghiṇṇantyau ghiṇṇantyaḥ
Vocativeghiṇṇanti ghiṇṇantyau ghiṇṇantyaḥ
Accusativeghiṇṇantīm ghiṇṇantyau ghiṇṇantīḥ
Instrumentalghiṇṇantyā ghiṇṇantībhyām ghiṇṇantībhiḥ
Dativeghiṇṇantyai ghiṇṇantībhyām ghiṇṇantībhyaḥ
Ablativeghiṇṇantyāḥ ghiṇṇantībhyām ghiṇṇantībhyaḥ
Genitiveghiṇṇantyāḥ ghiṇṇantyoḥ ghiṇṇantīnām
Locativeghiṇṇantyām ghiṇṇantyoḥ ghiṇṇantīṣu

Compound ghiṇṇanti - ghiṇṇantī -

Adverb -ghiṇṇanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria