सुबन्तावली ?घौषस्थलका

Roma

स्त्रीएकद्विबहु
प्रथमाघौषस्थलका घौषस्थलके घौषस्थलकाः
सम्बोधनम्घौषस्थलके घौषस्थलके घौषस्थलकाः
द्वितीयाघौषस्थलकाम् घौषस्थलके घौषस्थलकाः
तृतीयाघौषस्थलकया घौषस्थलकाभ्याम् घौषस्थलकाभिः
चतुर्थीघौषस्थलकायै घौषस्थलकाभ्याम् घौषस्थलकाभ्यः
पञ्चमीघौषस्थलकायाः घौषस्थलकाभ्याम् घौषस्थलकाभ्यः
षष्ठीघौषस्थलकायाः घौषस्थलकयोः घौषस्थलकानाम्
सप्तमीघौषस्थलकायाम् घौषस्थलकयोः घौषस्थलकासु

अव्यय ॰घौषस्थलकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria