सुबन्तावली ?घौषस्थलक

Roma

पुमान्एकद्विबहु
प्रथमाघौषस्थलकः घौषस्थलकौ घौषस्थलकाः
सम्बोधनम्घौषस्थलक घौषस्थलकौ घौषस्थलकाः
द्वितीयाघौषस्थलकम् घौषस्थलकौ घौषस्थलकान्
तृतीयाघौषस्थलकेन घौषस्थलकाभ्याम् घौषस्थलकैः घौषस्थलकेभिः
चतुर्थीघौषस्थलकाय घौषस्थलकाभ्याम् घौषस्थलकेभ्यः
पञ्चमीघौषस्थलकात् घौषस्थलकाभ्याम् घौषस्थलकेभ्यः
षष्ठीघौषस्थलकस्य घौषस्थलकयोः घौषस्थलकानाम्
सप्तमीघौषस्थलके घौषस्थलकयोः घौषस्थलकेषु

समास घौषस्थलक

अव्यय ॰घौषस्थलकम् ॰घौषस्थलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria