Declension table of ?ghastavatī

Deva

FeminineSingularDualPlural
Nominativeghastavatī ghastavatyau ghastavatyaḥ
Vocativeghastavati ghastavatyau ghastavatyaḥ
Accusativeghastavatīm ghastavatyau ghastavatīḥ
Instrumentalghastavatyā ghastavatībhyām ghastavatībhiḥ
Dativeghastavatyai ghastavatībhyām ghastavatībhyaḥ
Ablativeghastavatyāḥ ghastavatībhyām ghastavatībhyaḥ
Genitiveghastavatyāḥ ghastavatyoḥ ghastavatīnām
Locativeghastavatyām ghastavatyoḥ ghastavatīṣu

Compound ghastavati - ghastavatī -

Adverb -ghastavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria