सुबन्तावली ?घसत्

Roma

पुमान्एकद्विबहु
प्रथमाघसन् घसन्तौ घसन्तः
सम्बोधनम्घसन् घसन्तौ घसन्तः
द्वितीयाघसन्तम् घसन्तौ घसतः
तृतीयाघसता घसद्भ्याम् घसद्भिः
चतुर्थीघसते घसद्भ्याम् घसद्भ्यः
पञ्चमीघसतः घसद्भ्याम् घसद्भ्यः
षष्ठीघसतः घसतोः घसताम्
सप्तमीघसति घसतोः घसत्सु

समास घसत्

अव्यय ॰घसन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria