Declension table of ?gharmatanū

Deva

FeminineSingularDualPlural
Nominativegharmatanūḥ gharmatanvau gharmatanvaḥ
Vocativegharmatanu gharmatanvau gharmatanvaḥ
Accusativegharmatanūm gharmatanvau gharmatanūḥ
Instrumentalgharmatanvā gharmatanūbhyām gharmatanūbhiḥ
Dativegharmatanvai gharmatanūbhyām gharmatanūbhyaḥ
Ablativegharmatanvāḥ gharmatanūbhyām gharmatanūbhyaḥ
Genitivegharmatanvāḥ gharmatanvoḥ gharmatanūnām
Locativegharmatanvām gharmatanvoḥ gharmatanūṣu

Compound gharmatanu - gharmatanū -

Adverb -gharmatanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria