सुबन्तावली ?घर्मतनु

Roma

स्त्रीएकद्विबहु
प्रथमाघर्मतनुः घर्मतनू घर्मतनवः
सम्बोधनम्घर्मतनो घर्मतनू घर्मतनवः
द्वितीयाघर्मतनुम् घर्मतनू घर्मतनूः
तृतीयाघर्मतन्वा घर्मतनुभ्याम् घर्मतनुभिः
चतुर्थीघर्मतन्वै घर्मतनवे घर्मतनुभ्याम् घर्मतनुभ्यः
पञ्चमीघर्मतन्वाः घर्मतनोः घर्मतनुभ्याम् घर्मतनुभ्यः
षष्ठीघर्मतन्वाः घर्मतनोः घर्मतन्वोः घर्मतनूनाम्
सप्तमीघर्मतन्वाम् घर्मतनौ घर्मतन्वोः घर्मतनुषु

समास घर्मतनु

अव्यय ॰घर्मतनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria