Declension table of ?gharmasveda

Deva

NeuterSingularDualPlural
Nominativegharmasvedam gharmasvede gharmasvedāni
Vocativegharmasveda gharmasvede gharmasvedāni
Accusativegharmasvedam gharmasvede gharmasvedāni
Instrumentalgharmasvedena gharmasvedābhyām gharmasvedaiḥ
Dativegharmasvedāya gharmasvedābhyām gharmasvedebhyaḥ
Ablativegharmasvedāt gharmasvedābhyām gharmasvedebhyaḥ
Genitivegharmasvedasya gharmasvedayoḥ gharmasvedānām
Locativegharmasvede gharmasvedayoḥ gharmasvedeṣu

Compound gharmasveda -

Adverb -gharmasvedam -gharmasvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria