Declension table of gharitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gharitavān | gharitavantau | gharitavantaḥ |
Vocative | gharitavan | gharitavantau | gharitavantaḥ |
Accusative | gharitavantam | gharitavantau | gharitavataḥ |
Instrumental | gharitavatā | gharitavadbhyām | gharitavadbhiḥ |
Dative | gharitavate | gharitavadbhyām | gharitavadbhyaḥ |
Ablative | gharitavataḥ | gharitavadbhyām | gharitavadbhyaḥ |
Genitive | gharitavataḥ | gharitavatoḥ | gharitavatām |
Locative | gharitavati | gharitavatoḥ | gharitavatsu |