Declension table of ?gharita

Deva

MasculineSingularDualPlural
Nominativegharitaḥ gharitau gharitāḥ
Vocativegharita gharitau gharitāḥ
Accusativegharitam gharitau gharitān
Instrumentalgharitena gharitābhyām gharitaiḥ gharitebhiḥ
Dativegharitāya gharitābhyām gharitebhyaḥ
Ablativegharitāt gharitābhyām gharitebhyaḥ
Genitivegharitasya gharitayoḥ gharitānām
Locativegharite gharitayoḥ ghariteṣu

Compound gharita -

Adverb -gharitam -gharitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria