Declension table of ?gharghaṭa

Deva

MasculineSingularDualPlural
Nominativegharghaṭaḥ gharghaṭau gharghaṭāḥ
Vocativegharghaṭa gharghaṭau gharghaṭāḥ
Accusativegharghaṭam gharghaṭau gharghaṭān
Instrumentalgharghaṭena gharghaṭābhyām gharghaṭaiḥ gharghaṭebhiḥ
Dativegharghaṭāya gharghaṭābhyām gharghaṭebhyaḥ
Ablativegharghaṭāt gharghaṭābhyām gharghaṭebhyaḥ
Genitivegharghaṭasya gharghaṭayoḥ gharghaṭānām
Locativegharghaṭe gharghaṭayoḥ gharghaṭeṣu

Compound gharghaṭa -

Adverb -gharghaṭam -gharghaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria