Declension table of ?gharbitavya

Deva

MasculineSingularDualPlural
Nominativegharbitavyaḥ gharbitavyau gharbitavyāḥ
Vocativegharbitavya gharbitavyau gharbitavyāḥ
Accusativegharbitavyam gharbitavyau gharbitavyān
Instrumentalgharbitavyena gharbitavyābhyām gharbitavyaiḥ gharbitavyebhiḥ
Dativegharbitavyāya gharbitavyābhyām gharbitavyebhyaḥ
Ablativegharbitavyāt gharbitavyābhyām gharbitavyebhyaḥ
Genitivegharbitavyasya gharbitavyayoḥ gharbitavyānām
Locativegharbitavye gharbitavyayoḥ gharbitavyeṣu

Compound gharbitavya -

Adverb -gharbitavyam -gharbitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria