Declension table of ?gharbitavatī

Deva

FeminineSingularDualPlural
Nominativegharbitavatī gharbitavatyau gharbitavatyaḥ
Vocativegharbitavati gharbitavatyau gharbitavatyaḥ
Accusativegharbitavatīm gharbitavatyau gharbitavatīḥ
Instrumentalgharbitavatyā gharbitavatībhyām gharbitavatībhiḥ
Dativegharbitavatyai gharbitavatībhyām gharbitavatībhyaḥ
Ablativegharbitavatyāḥ gharbitavatībhyām gharbitavatībhyaḥ
Genitivegharbitavatyāḥ gharbitavatyoḥ gharbitavatīnām
Locativegharbitavatyām gharbitavatyoḥ gharbitavatīṣu

Compound gharbitavati - gharbitavatī -

Adverb -gharbitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria