Declension table of ?gharbitavat

Deva

NeuterSingularDualPlural
Nominativegharbitavat gharbitavantī gharbitavatī gharbitavanti
Vocativegharbitavat gharbitavantī gharbitavatī gharbitavanti
Accusativegharbitavat gharbitavantī gharbitavatī gharbitavanti
Instrumentalgharbitavatā gharbitavadbhyām gharbitavadbhiḥ
Dativegharbitavate gharbitavadbhyām gharbitavadbhyaḥ
Ablativegharbitavataḥ gharbitavadbhyām gharbitavadbhyaḥ
Genitivegharbitavataḥ gharbitavatoḥ gharbitavatām
Locativegharbitavati gharbitavatoḥ gharbitavatsu

Adverb -gharbitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria