Declension table of ?gharbitā

Deva

FeminineSingularDualPlural
Nominativegharbitā gharbite gharbitāḥ
Vocativegharbite gharbite gharbitāḥ
Accusativegharbitām gharbite gharbitāḥ
Instrumentalgharbitayā gharbitābhyām gharbitābhiḥ
Dativegharbitāyai gharbitābhyām gharbitābhyaḥ
Ablativegharbitāyāḥ gharbitābhyām gharbitābhyaḥ
Genitivegharbitāyāḥ gharbitayoḥ gharbitānām
Locativegharbitāyām gharbitayoḥ gharbitāsu

Adverb -gharbitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria