Declension table of ?gharbita

Deva

NeuterSingularDualPlural
Nominativegharbitam gharbite gharbitāni
Vocativegharbita gharbite gharbitāni
Accusativegharbitam gharbite gharbitāni
Instrumentalgharbitena gharbitābhyām gharbitaiḥ
Dativegharbitāya gharbitābhyām gharbitebhyaḥ
Ablativegharbitāt gharbitābhyām gharbitebhyaḥ
Genitivegharbitasya gharbitayoḥ gharbitānām
Locativegharbite gharbitayoḥ gharbiteṣu

Compound gharbita -

Adverb -gharbitam -gharbitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria