Declension table of ?gharbiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegharbiṣyamāṇā gharbiṣyamāṇe gharbiṣyamāṇāḥ
Vocativegharbiṣyamāṇe gharbiṣyamāṇe gharbiṣyamāṇāḥ
Accusativegharbiṣyamāṇām gharbiṣyamāṇe gharbiṣyamāṇāḥ
Instrumentalgharbiṣyamāṇayā gharbiṣyamāṇābhyām gharbiṣyamāṇābhiḥ
Dativegharbiṣyamāṇāyai gharbiṣyamāṇābhyām gharbiṣyamāṇābhyaḥ
Ablativegharbiṣyamāṇāyāḥ gharbiṣyamāṇābhyām gharbiṣyamāṇābhyaḥ
Genitivegharbiṣyamāṇāyāḥ gharbiṣyamāṇayoḥ gharbiṣyamāṇānām
Locativegharbiṣyamāṇāyām gharbiṣyamāṇayoḥ gharbiṣyamāṇāsu

Adverb -gharbiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria