Declension table of ?gharbiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegharbiṣyamāṇaḥ gharbiṣyamāṇau gharbiṣyamāṇāḥ
Vocativegharbiṣyamāṇa gharbiṣyamāṇau gharbiṣyamāṇāḥ
Accusativegharbiṣyamāṇam gharbiṣyamāṇau gharbiṣyamāṇān
Instrumentalgharbiṣyamāṇena gharbiṣyamāṇābhyām gharbiṣyamāṇaiḥ gharbiṣyamāṇebhiḥ
Dativegharbiṣyamāṇāya gharbiṣyamāṇābhyām gharbiṣyamāṇebhyaḥ
Ablativegharbiṣyamāṇāt gharbiṣyamāṇābhyām gharbiṣyamāṇebhyaḥ
Genitivegharbiṣyamāṇasya gharbiṣyamāṇayoḥ gharbiṣyamāṇānām
Locativegharbiṣyamāṇe gharbiṣyamāṇayoḥ gharbiṣyamāṇeṣu

Compound gharbiṣyamāṇa -

Adverb -gharbiṣyamāṇam -gharbiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria