सुबन्तावली ?घर्बिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाघर्बिष्यमाणः घर्बिष्यमाणौ घर्बिष्यमाणाः
सम्बोधनम्घर्बिष्यमाण घर्बिष्यमाणौ घर्बिष्यमाणाः
द्वितीयाघर्बिष्यमाणम् घर्बिष्यमाणौ घर्बिष्यमाणान्
तृतीयाघर्बिष्यमाणेन घर्बिष्यमाणाभ्याम् घर्बिष्यमाणैः घर्बिष्यमाणेभिः
चतुर्थीघर्बिष्यमाणाय घर्बिष्यमाणाभ्याम् घर्बिष्यमाणेभ्यः
पञ्चमीघर्बिष्यमाणात् घर्बिष्यमाणाभ्याम् घर्बिष्यमाणेभ्यः
षष्ठीघर्बिष्यमाणस्य घर्बिष्यमाणयोः घर्बिष्यमाणानाम्
सप्तमीघर्बिष्यमाणे घर्बिष्यमाणयोः घर्बिष्यमाणेषु

समास घर्बिष्यमाण

अव्यय ॰घर्बिष्यमाणम् ॰घर्बिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria