Declension table of ?gharayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegharayiṣyamāṇaḥ gharayiṣyamāṇau gharayiṣyamāṇāḥ
Vocativegharayiṣyamāṇa gharayiṣyamāṇau gharayiṣyamāṇāḥ
Accusativegharayiṣyamāṇam gharayiṣyamāṇau gharayiṣyamāṇān
Instrumentalgharayiṣyamāṇena gharayiṣyamāṇābhyām gharayiṣyamāṇaiḥ gharayiṣyamāṇebhiḥ
Dativegharayiṣyamāṇāya gharayiṣyamāṇābhyām gharayiṣyamāṇebhyaḥ
Ablativegharayiṣyamāṇāt gharayiṣyamāṇābhyām gharayiṣyamāṇebhyaḥ
Genitivegharayiṣyamāṇasya gharayiṣyamāṇayoḥ gharayiṣyamāṇānām
Locativegharayiṣyamāṇe gharayiṣyamāṇayoḥ gharayiṣyamāṇeṣu

Compound gharayiṣyamāṇa -

Adverb -gharayiṣyamāṇam -gharayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria