Declension table of ?gharṣiṣyat

Deva

MasculineSingularDualPlural
Nominativegharṣiṣyan gharṣiṣyantau gharṣiṣyantaḥ
Vocativegharṣiṣyan gharṣiṣyantau gharṣiṣyantaḥ
Accusativegharṣiṣyantam gharṣiṣyantau gharṣiṣyataḥ
Instrumentalgharṣiṣyatā gharṣiṣyadbhyām gharṣiṣyadbhiḥ
Dativegharṣiṣyate gharṣiṣyadbhyām gharṣiṣyadbhyaḥ
Ablativegharṣiṣyataḥ gharṣiṣyadbhyām gharṣiṣyadbhyaḥ
Genitivegharṣiṣyataḥ gharṣiṣyatoḥ gharṣiṣyatām
Locativegharṣiṣyati gharṣiṣyatoḥ gharṣiṣyatsu

Compound gharṣiṣyat -

Adverb -gharṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria