Declension table of ?gharṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativegharṣiṣyantī gharṣiṣyantyau gharṣiṣyantyaḥ
Vocativegharṣiṣyanti gharṣiṣyantyau gharṣiṣyantyaḥ
Accusativegharṣiṣyantīm gharṣiṣyantyau gharṣiṣyantīḥ
Instrumentalgharṣiṣyantyā gharṣiṣyantībhyām gharṣiṣyantībhiḥ
Dativegharṣiṣyantyai gharṣiṣyantībhyām gharṣiṣyantībhyaḥ
Ablativegharṣiṣyantyāḥ gharṣiṣyantībhyām gharṣiṣyantībhyaḥ
Genitivegharṣiṣyantyāḥ gharṣiṣyantyoḥ gharṣiṣyantīnām
Locativegharṣiṣyantyām gharṣiṣyantyoḥ gharṣiṣyantīṣu

Compound gharṣiṣyanti - gharṣiṣyantī -

Adverb -gharṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria