सुबन्तावली ?घर्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाघर्षिष्यन्ती घर्षिष्यन्त्यौ घर्षिष्यन्त्यः
सम्बोधनम्घर्षिष्यन्ति घर्षिष्यन्त्यौ घर्षिष्यन्त्यः
द्वितीयाघर्षिष्यन्तीम् घर्षिष्यन्त्यौ घर्षिष्यन्तीः
तृतीयाघर्षिष्यन्त्या घर्षिष्यन्तीभ्याम् घर्षिष्यन्तीभिः
चतुर्थीघर्षिष्यन्त्यै घर्षिष्यन्तीभ्याम् घर्षिष्यन्तीभ्यः
पञ्चमीघर्षिष्यन्त्याः घर्षिष्यन्तीभ्याम् घर्षिष्यन्तीभ्यः
षष्ठीघर्षिष्यन्त्याः घर्षिष्यन्त्योः घर्षिष्यन्तीनाम्
सप्तमीघर्षिष्यन्त्याम् घर्षिष्यन्त्योः घर्षिष्यन्तीषु

समास घर्षिष्यन्ति घर्षिष्यन्ती

अव्यय ॰घर्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria