Declension table of ?gharṣaṇīya

Deva

MasculineSingularDualPlural
Nominativegharṣaṇīyaḥ gharṣaṇīyau gharṣaṇīyāḥ
Vocativegharṣaṇīya gharṣaṇīyau gharṣaṇīyāḥ
Accusativegharṣaṇīyam gharṣaṇīyau gharṣaṇīyān
Instrumentalgharṣaṇīyena gharṣaṇīyābhyām gharṣaṇīyaiḥ gharṣaṇīyebhiḥ
Dativegharṣaṇīyāya gharṣaṇīyābhyām gharṣaṇīyebhyaḥ
Ablativegharṣaṇīyāt gharṣaṇīyābhyām gharṣaṇīyebhyaḥ
Genitivegharṣaṇīyasya gharṣaṇīyayoḥ gharṣaṇīyānām
Locativegharṣaṇīye gharṣaṇīyayoḥ gharṣaṇīyeṣu

Compound gharṣaṇīya -

Adverb -gharṣaṇīyam -gharṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria