Declension table of ?ghanottama

Deva

NeuterSingularDualPlural
Nominativeghanottamam ghanottame ghanottamāni
Vocativeghanottama ghanottame ghanottamāni
Accusativeghanottamam ghanottame ghanottamāni
Instrumentalghanottamena ghanottamābhyām ghanottamaiḥ
Dativeghanottamāya ghanottamābhyām ghanottamebhyaḥ
Ablativeghanottamāt ghanottamābhyām ghanottamebhyaḥ
Genitiveghanottamasya ghanottamayoḥ ghanottamānām
Locativeghanottame ghanottamayoḥ ghanottameṣu

Compound ghanottama -

Adverb -ghanottamam -ghanottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria