सुबन्तावली ?घनोपल

Roma

पुमान्एकद्विबहु
प्रथमाघनोपलः घनोपलौ घनोपलाः
सम्बोधनम्घनोपल घनोपलौ घनोपलाः
द्वितीयाघनोपलम् घनोपलौ घनोपलान्
तृतीयाघनोपलेन घनोपलाभ्याम् घनोपलैः घनोपलेभिः
चतुर्थीघनोपलाय घनोपलाभ्याम् घनोपलेभ्यः
पञ्चमीघनोपलात् घनोपलाभ्याम् घनोपलेभ्यः
षष्ठीघनोपलस्य घनोपलयोः घनोपलानाम्
सप्तमीघनोपले घनोपलयोः घनोपलेषु

समास घनोपल

अव्यय ॰घनोपलम् ॰घनोपलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria