Declension table of ?ghanīkṛta

Deva

MasculineSingularDualPlural
Nominativeghanīkṛtaḥ ghanīkṛtau ghanīkṛtāḥ
Vocativeghanīkṛta ghanīkṛtau ghanīkṛtāḥ
Accusativeghanīkṛtam ghanīkṛtau ghanīkṛtān
Instrumentalghanīkṛtena ghanīkṛtābhyām ghanīkṛtaiḥ ghanīkṛtebhiḥ
Dativeghanīkṛtāya ghanīkṛtābhyām ghanīkṛtebhyaḥ
Ablativeghanīkṛtāt ghanīkṛtābhyām ghanīkṛtebhyaḥ
Genitiveghanīkṛtasya ghanīkṛtayoḥ ghanīkṛtānām
Locativeghanīkṛte ghanīkṛtayoḥ ghanīkṛteṣu

Compound ghanīkṛta -

Adverb -ghanīkṛtam -ghanīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria