Declension table of ?ghanībhāva

Deva

MasculineSingularDualPlural
Nominativeghanībhāvaḥ ghanībhāvau ghanībhāvāḥ
Vocativeghanībhāva ghanībhāvau ghanībhāvāḥ
Accusativeghanībhāvam ghanībhāvau ghanībhāvān
Instrumentalghanībhāvena ghanībhāvābhyām ghanībhāvaiḥ ghanībhāvebhiḥ
Dativeghanībhāvāya ghanībhāvābhyām ghanībhāvebhyaḥ
Ablativeghanībhāvāt ghanībhāvābhyām ghanībhāvebhyaḥ
Genitiveghanībhāvasya ghanībhāvayoḥ ghanībhāvānām
Locativeghanībhāve ghanībhāvayoḥ ghanībhāveṣu

Compound ghanībhāva -

Adverb -ghanībhāvam -ghanībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria