सुबन्तावली ?घनशब्द

Roma

पुमान्एकद्विबहु
प्रथमाघनशब्दः घनशब्दौ घनशब्दाः
सम्बोधनम्घनशब्द घनशब्दौ घनशब्दाः
द्वितीयाघनशब्दम् घनशब्दौ घनशब्दान्
तृतीयाघनशब्देन घनशब्दाभ्याम् घनशब्दैः घनशब्देभिः
चतुर्थीघनशब्दाय घनशब्दाभ्याम् घनशब्देभ्यः
पञ्चमीघनशब्दात् घनशब्दाभ्याम् घनशब्देभ्यः
षष्ठीघनशब्दस्य घनशब्दयोः घनशब्दानाम्
सप्तमीघनशब्दे घनशब्दयोः घनशब्देषु

समास घनशब्द

अव्यय ॰घनशब्दम् ॰घनशब्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria