सुबन्तावली ?घनवर्त्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाघनवर्त्म घनवर्त्मनी घनवर्त्मानि
सम्बोधनम्घनवर्त्मन् घनवर्त्म घनवर्त्मनी घनवर्त्मानि
द्वितीयाघनवर्त्म घनवर्त्मनी घनवर्त्मानि
तृतीयाघनवर्त्मना घनवर्त्मभ्याम् घनवर्त्मभिः
चतुर्थीघनवर्त्मने घनवर्त्मभ्याम् घनवर्त्मभ्यः
पञ्चमीघनवर्त्मनः घनवर्त्मभ्याम् घनवर्त्मभ्यः
षष्ठीघनवर्त्मनः घनवर्त्मनोः घनवर्त्मनाम्
सप्तमीघनवर्त्मनि घनवर्त्मनोः घनवर्त्मसु

समास घनवर्त्म

अव्यय ॰घनवर्त्म ॰घनवर्त्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria