सुबन्तावली ?घनवर

Roma

नपुंसकम्एकद्विबहु
प्रथमाघनवरम् घनवरे घनवराणि
सम्बोधनम्घनवर घनवरे घनवराणि
द्वितीयाघनवरम् घनवरे घनवराणि
तृतीयाघनवरेण घनवराभ्याम् घनवरैः
चतुर्थीघनवराय घनवराभ्याम् घनवरेभ्यः
पञ्चमीघनवरात् घनवराभ्याम् घनवरेभ्यः
षष्ठीघनवरस्य घनवरयोः घनवराणाम्
सप्तमीघनवरे घनवरयोः घनवरेषु

समास घनवर

अव्यय ॰घनवरम् ॰घनवरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria