Declension table of ?ghanavāri

Deva

NeuterSingularDualPlural
Nominativeghanavāri ghanavāriṇī ghanavārīṇi
Vocativeghanavāri ghanavāriṇī ghanavārīṇi
Accusativeghanavāri ghanavāriṇī ghanavārīṇi
Instrumentalghanavāriṇā ghanavāribhyām ghanavāribhiḥ
Dativeghanavāriṇe ghanavāribhyām ghanavāribhyaḥ
Ablativeghanavāriṇaḥ ghanavāribhyām ghanavāribhyaḥ
Genitiveghanavāriṇaḥ ghanavāriṇoḥ ghanavārīṇām
Locativeghanavāriṇi ghanavāriṇoḥ ghanavāriṣu

Compound ghanavāri -

Adverb -ghanavāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria