सुबन्तावली ?घनस्वन

Roma

पुमान्एकद्विबहु
प्रथमाघनस्वनः घनस्वनौ घनस्वनाः
सम्बोधनम्घनस्वन घनस्वनौ घनस्वनाः
द्वितीयाघनस्वनम् घनस्वनौ घनस्वनान्
तृतीयाघनस्वनेन घनस्वनाभ्याम् घनस्वनैः घनस्वनेभिः
चतुर्थीघनस्वनाय घनस्वनाभ्याम् घनस्वनेभ्यः
पञ्चमीघनस्वनात् घनस्वनाभ्याम् घनस्वनेभ्यः
षष्ठीघनस्वनस्य घनस्वनयोः घनस्वनानाम्
सप्तमीघनस्वने घनस्वनयोः घनस्वनेषु

समास घनस्वन

अव्यय ॰घनस्वनम् ॰घनस्वनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria