Declension table of ?ghanaskandha

Deva

MasculineSingularDualPlural
Nominativeghanaskandhaḥ ghanaskandhau ghanaskandhāḥ
Vocativeghanaskandha ghanaskandhau ghanaskandhāḥ
Accusativeghanaskandham ghanaskandhau ghanaskandhān
Instrumentalghanaskandhena ghanaskandhābhyām ghanaskandhaiḥ ghanaskandhebhiḥ
Dativeghanaskandhāya ghanaskandhābhyām ghanaskandhebhyaḥ
Ablativeghanaskandhāt ghanaskandhābhyām ghanaskandhebhyaḥ
Genitiveghanaskandhasya ghanaskandhayoḥ ghanaskandhānām
Locativeghanaskandhe ghanaskandhayoḥ ghanaskandheṣu

Compound ghanaskandha -

Adverb -ghanaskandham -ghanaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria